The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Cỏ làm hại ruộng vườn, sân làm hại người đời. Bố thí người ly sân, do vậy được quả lớn.Kinh Pháp Cú (Kệ số 357)
Tinh cần giữa phóng dật, tỉnh thức giữa quần mê. Người trí như ngựa phi, bỏ sau con ngựa hènKinh Pháp cú (Kệ số 29)
Người hiền lìa bỏ không bàn đến những điều tham dục.Kẻ trí không còn niệm mừng lo, nên chẳng bị lay động vì sự khổ hay vui.Kinh Pháp cú (Kệ số 83)
Của cải và sắc dục đến mà người chẳng chịu buông bỏ, cũng tỷ như lưỡi dao có dính chút mật, chẳng đủ thành bữa ăn ngon, trẻ con liếm vào phải chịu cái họa đứt lưỡi.Kinh Bốn mươi hai chương
Chiến thắng hàng ngàn quân địch cũng không bằng tự thắng được mình. Kinh Pháp cú
Như đá tảng kiên cố, không gió nào lay động, cũng vậy, giữa khen chê, người trí không dao động.Kinh Pháp cú (Kệ số 81)
Ta như thầy thuốc, biết bệnh cho thuốc. Người bệnh chịu uống thuốc ấy hay không, chẳng phải lỗi thầy thuốc. Lại cũng như người khéo chỉ đường, chỉ cho mọi người con đường tốt. Nghe rồi mà chẳng đi theo, thật chẳng phải lỗi người chỉ đường.Kinh Lời dạy cuối cùng
Hương hoa thơm chỉ bay theo chiều gió, tiếng thơm người hiền lan tỏa khắp nơi nơi. Kinh Pháp cú (Kệ số 54)
Bậc trí bảo vệ thân, bảo vệ luôn lời nói, bảo vệ cả tâm tư, ba nghiệp khéo bảo vệ.Kinh Pháp Cú (Kệ số 234)
Xưa, vị lai, và nay, đâu có sự kiện này: Người hoàn toàn bị chê,người trọn vẹn được khen.Kinh Pháp cú (Kệ số 228)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Svalpākṣarā prajñāpāramitā »»
svalpākṣarā prajñāpāramitā|
namaḥ sarvabuddhabodhisattvebhyaḥ||
evaṁ mayā śrutam| ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate mahatā bhikṣusaṁghena sārdhaṁ dvādaśasāhasrapañcaśatairbodhisattvakoṭiniyutaśatasahasraiḥ sārdhaṁ viharati sma, lokapālādidevakoṭiniyutasahasraiḥ parivṛtaḥ puraskṛtaḥ śrīsiṁhāsane viharati sma||
atha khalu bodhisattvo mahāsattvo āryāvalokiteśvaro utthāya āsanādekamaṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena bhagavāṁstenāñjaliṁ praṇamya prahasitavadano bhūtvā bhagavantametadavocat-deśayatu bhagavān prajñāpāramitāṁ svalpākṣarāṁ mahāpuṇyām, yasyāḥ śravaṇamātreṇa sarvasattvāḥ sarvakarmāvaraṇāni kṣapayiṣyanti, niyataṁ ca bodhiparāyaṇā bhaviṣyanti| ye ca sattvā mantrasādhane udyuktāsteṣāṁ cāvighnena mantrāḥ sidhyanti||
atha khalu bhagavān āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākaruṇikāya sādhukāramadāt-sādhu sādhu kulaputra, yastvaṁ sarvasattvānāmarthāya hitāya sukhāya pradhānāya ca dīrgharātraṁ niyuktaḥ| tena hi tvaṁ kulaputra śṛṇu, sādhu ca suṣṭhu ca manasi kuru| bhāṣiṣye'haṁ te prajñāpāramitāṁ svalpākṣarāṁ mahāpuṇyām, yasyāḥ śravaṇamātreṇa sarvasattvāḥ sarvakarmāvaraṇāni kṣapayiṣyanti, niyataṁ ca bodhiparāyaṇā bhaviṣyanti| ye ca sattvā mantrasādhane udyuktāsteṣāṁ cāvighnenaḥ mantrāḥ sidhyanti||
atha khalu āryāvalokiteśvaro bodhisattvo mahāsattvo bhagavantametadavocat-tena hi sugata bhāṣatu sarvasattvānāmarthāya hitāya sukhāya ca||
atha khalu bhagavāṁstasyāṁ velāyāṁ sarvaduḥkhapramocano nāma samādhiṁ samāpadyate sma, yasya ca samādhiṁ samāpannasya bhagavata ūrṇākośavivarāllavādanekāni raśmikoṭiniyutaśatasahasrāṇi niścaranti sma| taiśca raśmibhiḥ sarvabuddhakṣetrāṇi parisphuṭānyabhūvan| ye ca sattvāstayā prabhayā spṛṣṭāḥ, te sarve niyatā abhūvannanuttarāya samyaksaṁbodhau| yāvannārakāḥ sattvāḥ * * * sarve ca buddhakṣetrāṇi ṣaḍvikāraṁ praviceluḥ| divyāni ca candanacūrṇavarṣāṇi tathāgatapādamūlaṁ vavarṣuḥ||
atha khalu bhagavāṁstasyāṁ velāyāṁ prajñāpāramitāṁ bhāṣate sma| tadyathā-bodhisattvena mahāsattvena samacittena bhavitavyam| sarvasattveṣu maitracittena bhavitavyam| kṛtajñena bhavitavyam| kṛtavedinā ca bhavitavyam| sarvapāpaviratacittena bhavitavyam| idaṁ ca prajñāpāramitāhṛdayamāgrahītavyam-namo ratnatrayāya| namaḥ śākyamunaye tathāgatāya arhate samyaksaṁbuddhāya| tadyathā-oṁ mune mune mahāmunaye svāhā|| asyāḥ prajñāpāramitāyā lābhāt mayā anuttarā samyaksaṁbodhiranuprāptā| sarvabuddhāśca ato niryātāḥ|| mayā api iyameva prajñāpāramitā śrutā mahāśākyamunestathāgatasya sākṣāt| tena hi tvaṁ sarvabodhisattvānāmagrato buddhatve ca vyākṛtaḥ-bhaviṣyasi tvaṁ māṇava anāgate'dhvani sa(mantaraśmisamu)dgataḥ śrīkūṭarājā nāma tathāgato'rhan samyaksaṁbuddho vidyācaraṇasaṁpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān| [badiyamapi ?] ye idaṁ nāmadheyaṁ śroṣyanti dhārayiṣyanti vācayiṣyanti likhayayiṣyanti, parebhyaśca vistareṇa saṁprakāśayiṣyanti, pustakalikhitamapi kṛtvā gṛhe dhārayiṣyanti pūjayiṣyanti, te sarve alpopāyena alpaśravaṇena ca tathāgatā bhaviṣyanti| tadyathā-oṁ jeya jeya padmābhe avame avame sarasaraṇi dhiridhiri devatā anupālani yuddhottāriṇi paracakranivāriṇi pūraya pūraya bhagavati sarva āśā mama ca sarvasattvānāṁ ca| sarvakarmāvaraṇāni viśodhaya, buddhādhiṣṭhite svāhā|| iyaṁ sā kulaputra paramārthaprajñāpāramitā sarvabuddhānāṁ jananī bodhisattvamātā (bodhidātrī) pāpahārakā| sarvabuddhairapi na śaknoti asyānuśaṁsā vaktuṁ yāvatkalpakoṭiśatairapi| anayā paṭhitamātreṇa sarvaparṣanmaṇḍalābhiṣiktā bhavanti, sarve ca mantrāḥ abhimukhā bhavanti||
atha āryāvalokiteśvaro bodhisattvo mahāsattvo bhagavantametadavocat- kena kāraṇena bhagavan iyaṁ svalpākṣarā prajñāpāramitā ? bhagavānāha-alpopāyatvāt| ye'pi sattvā mandāsvādāḥ, te'pi imāṁ prajñāpāramitāṁ svalpākṣarāṁ dhārayiṣyanti vācayiṣyanti likhiṣyanti likhayiṣyanti, te sarve alpopāyena bodhiparāyaṇā bhaviṣyanti| anena kāraṇena kulaputra iyaṁ saṁkṣiptā svalpākṣarā prajñāpāramitā||
evamukte āryāvalokiteśvaro bodhisattvo mahāsattvo bhagavantametadavocat- āścaryaṁ bhagavan, paramāścaryaṁ sugata, yāvadeva bhagavān sarvasattvahitāya ayaṁ dharmaparyāyo bhāṣito mandapudgalānāmeva arthāya hitāya sukhāya ceti||
idamavocadbhagavān| āttamanā āryāvalokiteśvaro bodhisattvo mahāsattvaḥ, te ca bhikṣavaste ca bodhisattvāḥ sā ca sarvāvatī parṣat sadevamānuṣāsuragandharvaśca loko bhagavato bhāṣitamabhyanandanniti||
svalpākṣarā prajñāpāramitā samāptā||
Links:
[1] http://dsbc.uwest.edu/node/7604
[2] http://dsbc.uwest.edu/node/3964
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 18.223.172.149 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập